Original

इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुंगवाः ।शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ॥ २० ॥

Segmented

इति अवश्यम् मया एतत् वो वक्तव्यम् द्विज-पुंगवाः शृणुत अव्यग्र-मनसः शंसतो मे द्विजर्षभाः

Analysis

Word Lemma Parse
इति इति pos=i
अवश्यम् अवश्यम् pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
द्विज द्विज pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p
शृणुत श्रु pos=v,p=2,n=p,l=lot
अव्यग्र अव्यग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
शंसतो शंस् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=8,n=p