Original

वैशंपायन उवाच ।श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् ।अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ॥ २ ॥

Segmented

वैशंपायन उवाच श्रूयताम् राज-शार्दूल महद् आश्चर्यम् उत्तमम् अश्वमेधे महा-यज्ञे निवृत्ते यद् अभूद् विभो

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
महद् महत् pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
विभो विभु pos=a,g=m,c=8,n=s