Original

यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम् ।सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ।उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ १९ ॥

Segmented

यत् मया उक्तम् इदम् किंचिद् युष्माभिः च अपि उपश्रुतम् सक्तु-प्रस्थेन वो न अयम् यज्ञः तुल्यः नराधिपाः उञ्छ-वृत्ति वदान्यस्य कुरुक्षेत्र-निवासिनः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
pos=i
अपि अपि pos=i
उपश्रुतम् उपश्रु pos=va,g=n,c=1,n=s,f=part
सक्तु सक्तु pos=n,comp=y
प्रस्थेन प्रस्थ pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=6,n=p
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
नराधिपाः नराधिप pos=n,g=m,c=8,n=p
उञ्छ उञ्छ pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
कुरुक्षेत्र कुरुक्षेत्र pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=6,n=s