Original

इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् ।नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥ १८ ॥

Segmented

इति पृष्टो द्विजैः तैः स प्रहस्य नकुलो ऽब्रवीत् न एषा अनृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः

Analysis

Word Lemma Parse
इति इति pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
द्विजैः द्विज pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
अनृता अनृत pos=a,g=f,c=1,n=s
मया मय pos=a,g=f,c=1,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
दर्पेण दर्प pos=n,g=m,c=3,n=s
वा वा pos=i
द्विजाः द्विज pos=n,g=m,c=8,n=p