Original

श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च ।समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ॥ १७ ॥

Segmented

श्रद्धा-वाक्यः प्राज्ञः त्वम् दिव्यम् रूपम् बिभर्षि च समागतः च विप्रैः त्वम् तत्त्वतो वक्तुम् अर्हसि

Analysis

Word Lemma Parse
श्रद्धा श्रद्धा pos=va,comp=y,f=krtya
वाक्यः वाक्य pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
बिभर्षि भृ pos=v,p=2,n=s,l=lat
pos=i
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat