Original

यदत्र तथ्यं तद्ब्रूहि सत्यसंध द्विजातिषु ।यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥ १६ ॥

Segmented

यद् अत्र तथ्यम् तद् ब्रूहि सत्य-संध द्विजातिषु यथाश्रुतम् यथादृष्टम् पृष्टो ब्राह्मण-काम्या

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
संध संधा pos=n,g=m,c=8,n=s
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s
यथादृष्टम् यथादृष्टम् pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s