Original

ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य नः ।देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ॥ १५ ॥

Segmented

ज्ञाति-सम्बन्धिनः तुष्टाः शौचेन च नृपस्य नः देवा हविर्भिः पुण्यैः च रक्षणैः शरण-आगताः

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धिनः सम्बन्धिन् pos=a,g=m,c=1,n=p
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
शौचेन शौच pos=n,g=n,c=3,n=s
pos=i
नृपस्य नृप pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
देवा देव pos=n,g=m,c=1,n=p
हविर्भिः हविस् pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
pos=i
रक्षणैः रक्षण pos=n,g=n,c=3,n=p
शरण शरण pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part