Original

पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः ।अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ॥ १४ ॥

Segmented

पालनेन विशः तुष्टाः कामैः तुष्टाः वर-स्त्रियः अनुक्रोशैः तथा शूद्रा दान-शेषैः पृथग्जनाः

Analysis

Word Lemma Parse
पालनेन पालन pos=n,g=n,c=3,n=s
विशः विश् pos=n,g=f,c=1,n=p
तुष्टाः तुष् pos=va,g=f,c=1,n=p,f=part
कामैः काम pos=n,g=m,c=3,n=p
तुष्टाः तुष् pos=va,g=f,c=1,n=p,f=part
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अनुक्रोशैः अनुक्रोश pos=n,g=m,c=3,n=p
तथा तथा pos=i
शूद्रा शूद्र pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
शेषैः शेष pos=n,g=m,c=3,n=p
पृथग्जनाः पृथग्जन pos=n,g=m,c=1,n=p