Original

तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि ।क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ॥ १३ ॥

Segmented

तुष्टा द्विजर्षभाः च अत्र दानैः बहुविधैः अपि क्षत्रियाः च सु युद्धेन श्राद्धैः अपि पितामहाः

Analysis

Word Lemma Parse
तुष्टा तुष् pos=va,g=m,c=1,n=p,f=part
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
दानैः दान pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
अपि अपि pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
श्राद्धैः श्राद्ध pos=n,g=n,c=3,n=p
अपि अपि pos=i
पितामहाः पितामह pos=n,g=m,c=1,n=p