Original

पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा ।मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ॥ १२ ॥

Segmented

पूजा-अर्हाः पूजिताः च अत्र विधिवत् शास्त्र-चक्षुषा मन्त्र-पूतम् हुतः च अग्निः दत्तम् देयम् अमत्सरम्

Analysis

Word Lemma Parse
पूजा पूजा pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
अत्र अत्र pos=i
विधिवत् विधिवत् pos=i
शास्त्र शास्त्र pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
मन्त्र मन्त्र pos=n,comp=y
पूतम् पू pos=va,g=n,c=1,n=s,f=part
हुतः हु pos=va,g=m,c=1,n=s,f=part
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अमत्सरम् अमत्सर pos=a,g=n,c=1,n=s