Original

अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् ।यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ॥ ११ ॥

Segmented

अविलुप्य आगमम् कृत्स्नम् विधि-ज्ञैः याजकैः कृतम् यथागमम् यथान्यायम् कर्तव्यम् च यथा कृतम्

Analysis

Word Lemma Parse
अविलुप्य अविलुप्य pos=i
आगमम् आगम pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
विधि विधि pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
याजकैः याजक pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
यथागमम् यथागम pos=a,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
यथा यथा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part