Original

किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् ।कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥ १० ॥

Segmented

किम् बलम् परमम् तुभ्यम् किम् श्रुतम् किम् परायणम् कथम् भवन्तम् विद्याम यो नो यज्ञम् विगर्हसे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
किम् pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
विद्याम विद् pos=v,p=1,n=p,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat