Original

जनमेजय उवाच ।पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः ।यदाश्चर्यमभूत्किंचित्तद्भवान्वक्तुमर्हति ॥ १ ॥

Segmented

जनमेजय उवाच पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः यद् आश्चर्यम् अभूत् किंचित् तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामहस्य पितामह pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat