Original

प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः ।अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ॥ ८ ॥

Segmented

प्रतिगृह्य धराम् राजन् व्यासः सत्यवती-सुतः अब्रवीद् भरत-श्रेष्ठम् धर्म-आत्मानम् युधिष्ठिरम्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
धराम् धरा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s