Original

संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः ।व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥ ६ ॥

Segmented

संस्थाप्य एवम् तस्य राज्ञः तम् क्रतुम् शक्र-तेजसः व्यासः स शिष्यः भगवान् वर्धयामास तम् नृपम्

Analysis

Word Lemma Parse
संस्थाप्य संस्थापय् pos=vi
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
वर्धयामास वर्धय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s