Original

शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप ।तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥ ५ ॥

Segmented

शिष्टानि अङ्गानि यानि आसन् तस्य अश्वस्य नराधिप तानि अग्नौ जुहुवुः धीराः समस्ताः षोडशा ऋत्विजः

Analysis

Word Lemma Parse
शिष्टानि शिष् pos=va,g=n,c=1,n=p,f=part
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अश्वस्य अश्व pos=n,g=m,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
अग्नौ अग्नि pos=n,g=m,c=7,n=s
जुहुवुः हु pos=v,p=3,n=p,l=lit
धीराः धीर pos=a,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
षोडशा षोडशन् pos=a,g=m,c=1,n=s
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p