Original

वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा ।विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ ४१ ॥

Segmented

वर्षित्वा धन-धाराभिः कामै रत्नैः धनैः तथा विपाप्मा भरत-श्रेष्ठः कृतार्थः प्राविशत् पुरम्

Analysis

Word Lemma Parse
वर्षित्वा वृष् pos=vi
धन धन pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
कामै काम pos=n,g=m,c=3,n=p
रत्नैः रत्न pos=n,g=n,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p
तथा तथा pos=i
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
पुरम् पुर pos=n,g=n,c=2,n=s