Original

दीयतां भुज्यतां चेति दिवारात्रमवारितम् ।तं महोत्सवसंकाशमतिहृष्टजनाकुलम् ।कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥ ४० ॥

Segmented

दीयताम् भुज्यताम् च इति दिवा रात्रम् अवारितम् तम् महा-उत्सव-संकाशम् अति हृष्ट-जन-आकुलम् कथयन्ति स्म पुरुषा नाना देश-निवासिनः

Analysis

Word Lemma Parse
दीयताम् दा pos=v,p=3,n=s,l=lot
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
pos=i
इति इति pos=i
दिवा दिवा pos=i
रात्रम् रात्र pos=n,g=m,c=2,n=s
अवारितम् अवारित pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उत्सव उत्सव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p