Original

तं वपाधूमगन्धं तु धर्मराजः सहानुजः ।उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ॥ ४ ॥

Segmented

तम् वपा-धूम-गन्धम् तु धर्मराजः सह अनुजः उपाजिघ्रद् यथान्यायम् सर्व-पाप्म-अपहम् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वपा वपा pos=n,comp=y
धूम धूम pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
तु तु pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
सह सह pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
उपाजिघ्रद् उपाघ्रा pos=v,p=3,n=s,l=lan
यथान्यायम् यथान्यायम् pos=i
सर्व सर्व pos=n,comp=y
पाप्म पाप्मन् pos=n,comp=y
अपहम् अपह pos=a,g=m,c=2,n=s
तदा तदा pos=i