Original

मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् ।मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ॥ ३९ ॥

Segmented

मत्त-उन्मत्त-प्रमुदितम् प्रगा-युवती-जनम् मृदङ्ग-शङ्ख-शब्दैः च मनोरमम् अभूत् तदा

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
उन्मत्त उन्मद् pos=va,comp=y,f=part
प्रमुदितम् प्रमुद् pos=va,g=n,c=1,n=s,f=part
प्रगा प्रगा pos=va,comp=y,f=part
युवती युवती pos=n,comp=y
जनम् जन pos=n,g=n,c=1,n=s
मृदङ्ग मृदङ्ग pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
मनोरमम् मनोरम pos=a,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i