Original

सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः ।रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ॥ ३७ ॥

Segmented

सर्पिः-पङ्काः ह्रदा यत्र बहवः च अन्न-पर्वताः रसाला-कर्दम कुल्या बभूवुः भरत-ऋषभ

Analysis

Word Lemma Parse
सर्पिः सर्पिस् pos=n,comp=y
पङ्काः पङ्क pos=n,g=m,c=1,n=p
ह्रदा ह्रद pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
अन्न अन्न pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
रसाला रसाला pos=n,comp=y
कर्दम कर्दम pos=n,g=f,c=1,n=p
कुल्या कुल्या pos=n,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s