Original

एवं बभूव यज्ञः स धर्मराजस्य धीमतः ।बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥ ३६ ॥

Segmented

एवम् बभूव यज्ञः स धर्मराजस्य धीमतः बहु-अन्न-धन-रत्न-ओघः सुरा-मैरेय-सागरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
बहु बहु pos=a,comp=y
अन्न अन्न pos=n,comp=y
धन धन pos=n,comp=y
रत्न रत्न pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
सुरा सुरा pos=n,comp=y
मैरेय मैरेय pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s