Original

दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ ।स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ॥ ३४ ॥

Segmented

दुःशलायाः च तम् पौत्रम् बालकम् पार्थिव-ऋषभ स्व-राज्ये पितृभिः गुप्ते प्रीत्या समभिषेचयत्

Analysis

Word Lemma Parse
दुःशलायाः दुःशला pos=n,g=f,c=6,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
बालकम् बालक pos=n,g=m,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
पितृभिः पितृ pos=n,g=m,c=3,n=p
गुप्ते गुप् pos=va,g=n,c=7,n=s,f=part
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
समभिषेचयत् समभिषेचय् pos=v,p=3,n=s,l=lan