Original

आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् ।प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ॥ ३३ ॥

Segmented

आनाय्य च तथा वीरम् राजानम् बभ्रुवाहनम् प्रदाय विपुलम् वित्तम् गृहान् प्रास्थापयत् तदा

Analysis

Word Lemma Parse
आनाय्य आनायय् pos=vi
pos=i
तथा तथा pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
बभ्रुवाहनम् बभ्रुवाहन pos=n,g=m,c=2,n=s
प्रदाय प्रदा pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
प्रास्थापयत् प्रस्थापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i