Original

तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले ।विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ॥ ३२ ॥

Segmented

तद् धन-ओघम् अपर्यन्तम् पार्थः पार्थिव-मण्डले विसृजञ् शुशुभे राजा यथा वैश्रवणः तथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
धन धन pos=n,comp=y
ओघम् ओघ pos=n,g=n,c=2,n=s
अपर्यन्तम् अपर्यन्त pos=a,g=n,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
मण्डले मण्डल pos=n,g=m,c=7,n=s
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
तथा तथा pos=i