Original

राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च ।गजानश्वानलंकारान्स्त्रियो वस्त्राणि काञ्चनम् ॥ ३१ ॥

Segmented

राजभ्यो ऽपि ततः प्रादाद् रत्नानि विविधानि च गजान् अश्वान् अलंकारान् स्त्रियो वस्त्राणि काञ्चनम्

Analysis

Word Lemma Parse
राजभ्यो राजन् pos=n,g=m,c=4,n=p
ऽपि अपि pos=i
ततः ततस् pos=i
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
गजान् गज pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s