Original

पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा ।अशोभन्त महाराज ग्रहास्तारागणैरिव ॥ ३० ॥

Segmented

पाण्डवाः च महीपालैः समेतैः संवृताः तदा अशोभन्त महा-राज ग्रहाः तारा-गणैः इव

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महीपालैः महीपाल pos=n,g=m,c=3,n=p
समेतैः समे pos=va,g=m,c=3,n=p,f=part
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
तारा तारा pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i