Original

उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः ।श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ॥ ३ ॥

Segmented

उद्धृत्य तु वपाम् तस्य यथाशास्त्रम् द्विजर्षभाः श्रपयामासुः अव्यग्राः शास्त्र-वत् भरत-ऋषभ

Analysis

Word Lemma Parse
उद्धृत्य उद्धृ pos=vi
तु तु pos=i
वपाम् वपा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p
श्रपयामासुः श्रपय् pos=v,p=3,n=p,l=lit
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
वत् वत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s