Original

गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह ।सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ॥ २९ ॥

Segmented

गत्वा तु अवभृथम् राजा विपाप्मा भ्रातृभिः सह सभाज्यमानः शुशुभे महा-इन्द्रः दैवतैः इव

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
तु तु pos=i
अवभृथम् अवभृथ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
सभाज्यमानः सभाजय् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
इव इव pos=i