Original

श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा ।चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ॥ २८ ॥

Segmented

श्वशुरात् प्रीति-दायम् तम् प्राप्य सा प्रीत-मानसा चकार पुण्यम् लोके तु सु महान्तम् पृथा तदा

Analysis

Word Lemma Parse
श्वशुरात् श्वशुर pos=n,g=m,c=5,n=s
प्रीति प्रीति pos=n,comp=y
दायम् दाय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
सा तद् pos=n,g=f,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मानसा मानस pos=n,g=f,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
तु तु pos=i
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
तदा तदा pos=i