Original

ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् ।तर्पिता वसुना तेन धर्मराज्ञा महात्मना ॥ २६ ॥

Segmented

ततस् ते ब्राह्मणाः सर्वे मुदिता जग्मुः आलयान् तर्पिता वसुना तेन धर्मराज्ञा महात्मना

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
आलयान् आलय pos=n,g=m,c=2,n=p
तर्पिता तर्पय् pos=va,g=m,c=1,n=p,f=part
वसुना वसु pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s