Original

अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु ।तथा विट्शूद्रसंघाश्च तथान्ये म्लेच्छजातयः ।कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥ २५ ॥

Segmented

अनन्तरम् ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु तथा विः-शूद्र-संघाः च तथा अन्ये म्लेच्छ-जातयः कालेन महता जह्रुः तत् सुवर्णम् ततस् ततस्

Analysis

Word Lemma Parse
अनन्तरम् अनन्तरम् pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
जह्रिरे हृ pos=v,p=3,n=p,l=lit
वसु वसु pos=n,g=n,c=2,n=s
तथा तथा pos=i
विः विश् pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
जह्रुः हृ pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i