Original

यज्ञवाटे तु यत्किंचिद्धिरण्यमपि भूषणम् ।तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ।युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥ २४ ॥

Segmented

यज्ञ-वाटे तु यत् किंचिद् हिरण्यम् अपि भूषणम् तोरणानि च यूपान् च घटाः पात्री तथा इष्टकाः युधिष्ठिर-अभ्यनुज्ञाताः सर्वम् तद् व्यभजन् द्विजाः

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
वाटे वाट pos=n,g=m,c=7,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
भूषणम् भूषण pos=n,g=n,c=1,n=s
तोरणानि तोरण pos=n,g=n,c=1,n=p
pos=i
यूपान् यूप pos=n,g=m,c=2,n=p
pos=i
घटाः घट pos=n,g=m,c=1,n=p
पात्री पात्री pos=n,g=f,c=1,n=p
तथा तथा pos=i
इष्टकाः इष्टका pos=n,g=f,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
व्यभजन् विभज् pos=v,p=3,n=p,l=lan
द्विजाः द्विज pos=n,g=m,c=1,n=p