Original

ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा ।व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ॥ २३ ॥

Segmented

ऋत्विजः तम् अपर्यन्तम् सुवर्ण-निचयम् तदा व्यभजन्त द्विजातिभ्यो यथोत्साहम् यथाबलम्

Analysis

Word Lemma Parse
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अपर्यन्तम् अपर्यन्त pos=a,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
निचयम् निचय pos=n,g=m,c=2,n=s
तदा तदा pos=i
व्यभजन्त विभज् pos=v,p=3,n=p,l=lan
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
यथाबलम् यथाबलम् pos=i