Original

पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः ।धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ॥ २२ ॥

Segmented

पृथिव्या निष्क्रयम् दत्त्वा तत् हिरण्यम् युधिष्ठिरः धुत-पाप्मा जित-स्वर्गः मुमुदे भ्रातृभिः सह

Analysis

Word Lemma Parse
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
निष्क्रयम् निष्क्रय pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i