Original

प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः ।ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥ २१ ॥

Segmented

प्रतिगृह्य तु तद् द्रव्यम् कृष्णद्वैपायनः प्रभुः ऋत्विग्भ्यः प्रददौ विद्वान् चतुर्धा व्यभजन् च ते

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ऋत्विग्भ्यः ऋत्विज् pos=n,g=m,c=4,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
चतुर्धा चतुर्धा pos=i
व्यभजन् विभज् pos=v,p=3,n=p,l=lan
pos=i
ते तद् pos=n,g=m,c=1,n=p