Original

न करिष्यति तल्लोके कश्चिदन्यो नराधिपः ।यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ॥ २० ॥

Segmented

न करिष्यति तल् लोके कश्चिद् अन्यो नराधिपः यत् कृतम् कुरु-सिंहेन मरुत्तस्य अनुकृ

Analysis

Word Lemma Parse
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
तल् तद् pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
अनुकृ अनुकृ pos=va,g=m,c=3,n=s,f=part