Original

इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह ।कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ॥ १९ ॥

Segmented

इति उक्तवान् स कुरुश्रेष्ठः प्रीत-आत्मा भ्रातृभिः सह कोटि-कोटि-कृताम् प्रादाद् दक्षिणाम् त्रिगुणाम् क्रतोः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कुरुश्रेष्ठः कुरुश्रेष्ठ pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कोटि कोटि pos=n,comp=y
कोटि कोटि pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
त्रिगुणाम् त्रिगुण pos=a,g=f,c=2,n=s
क्रतोः क्रतु pos=n,g=m,c=6,n=s