Original

दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् ।हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ॥ १७ ॥

Segmented

दत्ता एषा भवता मह्यम् ताम् ते प्रतिददामि अहम् हिरण्यम् दीयताम् एभ्यो द्विजातिभ्यो धरा अस्तु ते

Analysis

Word Lemma Parse
दत्ता दा pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिददामि प्रतिदा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
एभ्यो इदम् pos=n,g=m,c=4,n=p
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
धरा धरा pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s