Original

द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् ।उवाच मध्ये विप्राणामिदं संपूजयन्मुनिः ॥ १६ ॥

Segmented

द्वैपायनः तथा उक्तवान् तु पुनः एव युधिष्ठिरम् उवाच मध्ये विप्राणाम् इदम् सम्पूजय् मुनिः

Analysis

Word Lemma Parse
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पुनः पुनर् pos=i
एव एव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
सम्पूजय् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s