Original

ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत ।तथैव द्विजसंघानां शंसतां विबभौ स्वनः ॥ १५ ॥

Segmented

ततो ऽन्तरिक्षे वाग् आसीत् साधु साधु इति भारत तथा एव द्विज-संघानाम् शंसताम् विबभौ स्वनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
द्विज द्विज pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
शंसताम् शंस् pos=va,g=m,c=6,n=p,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
स्वनः स्वन pos=n,g=m,c=1,n=s