Original

इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा ।एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥ १४ ॥

Segmented

इति उक्ते तस्मिन् ते भ्रातरो द्रौपदी च सा एवम् एतद् इति प्राहुः तत् अभूद् रोम-हर्षणम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s