Original

वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् ।चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥ १२ ॥

Segmented

वनम् प्रवेक्ष्ये विप्र-इन्द्राः विभजध्वम् महीम् इमाम् चतुर्धा पृथिवीम् कृत्वा चातुर्होत्र-प्रमाणात्

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
प्रवेक्ष्ये प्रविश् pos=v,p=1,n=s,l=lrt
विप्र विप्र pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=8,n=p
विभजध्वम् विभज् pos=v,p=2,n=p,l=lot
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
चतुर्धा चतुर्धा pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
चातुर्होत्र चातुर्होत्र pos=n,comp=y
प्रमाणात् प्रमाण pos=n,g=n,c=5,n=s