Original

अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता ।अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ॥ ११ ॥

Segmented

अश्वमेधे महा-यज्ञे पृथिवी दक्षिणा स्मृता अर्जुनेन जिता सा इयम् ऋत्विग्भ्यः प्रापिता मया

Analysis

Word Lemma Parse
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ऋत्विग्भ्यः ऋत्विज् pos=n,g=m,c=4,n=p
प्रापिता प्रापय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s