Original

युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः ।भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥ १० ॥

Segmented

युधिष्ठिरः तु तान् विप्रान् प्रत्युवाच महा-मनाः भ्रातृभिः सहितो धीमान् मध्ये राज्ञाम् महात्मनाम्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p