Original

वैशंपायन उवाच ।शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः ।तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ॥ १ ॥

Segmented

वैशंपायन उवाच शमयित्वा पशून् अन्यान् विधिवद् द्विजसत्तमाः तुरगम् तम् यथाशास्त्रम् आलभन्त द्विजातयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शमयित्वा शमय् pos=vi
पशून् पशु pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
विधिवद् विधिवत् pos=i
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p
तुरगम् तुरग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
आलभन्त आलभ् pos=v,p=3,n=p,l=lan
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p