Original

तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् ।रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥ ९ ॥

Segmented

तस्मै कृष्णो ददौ राज्ञे महार्हम् अभिपूजितम् रथम् हेम-परिष्कारम् दिव्य-अश्व-युजम् उत्तमम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
राज्ञे राजन् pos=n,g=m,c=4,n=s
महार्हम् महार्ह pos=a,g=m,c=2,n=s
अभिपूजितम् अभिपूजय् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कारम् परिष्कार pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
अश्व अश्व pos=n,comp=y
युजम् युज् pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s