Original

तथैव स महीपालः कृष्णं चक्रगदाधरम् ।प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥ ८ ॥

Segmented

तथा एव स महीपालः कृष्णम् चक्र-गदा-धरम् प्रद्युम्न इव गोविन्दम् विनयेन उपस्था

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
प्रद्युम्न प्रद्युम्न pos=n,g=m,c=1,n=s
इव इव pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
उपस्था उपस्था pos=va,g=m,c=1,n=s,f=part