Original

स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि ।धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥ ७ ॥

Segmented

स तैः प्रेम्णा परिष्वक्तः पूजितः च यथाविधि धनम् च अस्मै ददुः भूरि प्रीयमाणा महा-रथाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
यथाविधि यथाविधि pos=i
धनम् धन pos=n,g=n,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
ददुः दा pos=v,p=3,n=p,l=lit
भूरि भूरि pos=n,g=n,c=2,n=s
प्रीयमाणा प्री pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p