Original

युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् ।उपगम्य महातेजा विनयेनाभ्यवादयत् ॥ ६ ॥

Segmented

युधिष्ठिरम् च राजानम् भीम-आदीन् च अपि पाण्डवान् उपगम्य महा-तेजाः विनयेन अभ्यवादयत्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भीम भीम pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
उपगम्य उपगम् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan